Dvādaśo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

द्वादशोऽधिकारः

dvādaśo'dhikāraḥ



dharmadeśanāyāṃ mātsaryapratiṣedhe ślokaḥ|



prāṇānbhogāṃśca dhīrāḥ pramuditamanasaḥ kṛcchralabdhānasārān|

satvebhyo duḥkhitebhyaḥ satatamavasṛjantyuccadānaprakāraiḥ|

prāgevodāradharmaṃ hitakaramasakṛtsarvathaiva prajānāṃ

kṛcchre naivopalabdhaṃ bhṛśamavasṛjatāṃ vṛddhigaṃ cāvyayaṃ ca||1||



dharmo naiva ca deśito bhagavatā pratyātmayavedyo yata

ākṛṣṭā janatā ca yukta[yukti]vihitairdharmaiḥ svarkī dharmatāṃ

svaśāntyāsyapuṭe viśuddhivipule sādhāraṇe 'thākṣaye

lāleneva kṛpātmabhistvajagaraprakhyaiḥ samāpāditā||2||



tasmānnaiva nirarthikā bhavati sā yā bhāvanā yogināṃ

tasmānnaiva nirarthikā bhavati sā yā deśanā saugatī|

dṛṣṭo'rthaḥ śrutamātrakādyadi bhavet syādbhāvanāpārthikā

aśrutvā yadi bhāvanāmanuviśet syāddeśanāpārthikā||3||



āgamato adhigamato vibhutvato deśanāgrasatvānāṃ|

mukhato rūpātsarvā[rvataā]kāśāduccaraṇatā'pi............||4||



viṣadā saṃdehajahā ādeyā tatvadarśikā dvividhā|

saṃpannadeśaneyaṃ vijñeyaṃ[yā] bodhisattvānāṃ||5||



madhurā madavyapetā na ca khinnā deśanāgrasatvānāṃ|

sphuṭacitrayuktagamikā nirāmiṣā sarvagā caiva||6||



adīnā madhurā sūktā pratītā viṣadā tathā [vāgjinātmaje]|

[yathārhā nirābhiṣā ca parimitākṣayā tathā]||7||



uddeśānnirdeśāttathaiva yānānulomanāt ślākṣṇyāt|

prātītyadyāthārhānnairyāṇyādānukūlyatvāt||8||



vyañjanasaṃpaccaiṣā vijñeyā sarvathāgrasattvānāṃ|

ṣaṣṭyaṅgī sācintyā ghoṣo 'nantastu sugatānāṃ||9||



vācā padaiḥ suyuktairanudeśavibhāgasaṃśayacchedaiḥ|

bahulīkārānugatā hyuddhaṭitavipañcitajñeṣu||10||



śuddhā trimaṇḍalena hiteyaṃ deśanā hi buddhānāṃ|

doṣairvivarjitā punaraṣṭabhireṣaiva vijñeyā||11||



kauśīdyamanavabodho hyavakāśasyākṛtirhyanītatvam|

saṃdehasyācchedastadvigamasyādṛḍhīkaraṇam||12||



khedo'tha matsaritvaṃ doṣā hyete matā kathāyāṃ hi|

tadabhāvādbuddhānāṃ nirūttarā deśanā bhavati||13||



kalyāṇo dharmo'yaṃ hetutvādbhaktituṣṭibuddhīnāṃ|

dvividhārthaḥ sugrāhyaścaturguṇabrahmacaryavadaḥ||14||



parairasādhāraṇayogakevalaṃ tridhātukakleśavihānipūrakam|

svabhāvaśuddhaṃ malaśuddhitaśca taccaturguṇabrahmavicaryamiṣyate|| 15||



avatāraṇasaṃdhiśca saṃdhirlakṣaṇato 'paraḥ|

pratipakṣābhisaṃdhiśca saṃdhiḥ pariṇatāvapi||16||



śrāvakeṣu svabhāveṣu doṣāṇāṃ vinaye tathā|

abhidhānasya gāmbhīrye saṃdhireṣa caturvidhaḥ||17||



asāre sāramatayo viparyāse ca susthitāḥ|

kleśena ca susaṃkliṣṭā labhante bodhimuktamāṃ|| iti||



samatā 'rthāntare jñeyastathā kālāntare punaḥ|

pudgalasyāśaye caiva abhiprāyaścaturvidhaḥ||18||



buddhe dharme 'vajñā kauśīdyaṃ tuṣṭiralpamātreṇa|

rāge māne caritaṃ kaukṛtaṃ cāniyatabhedaḥ||19||



sattvānāmāvaraṇaṃ tatpratipakṣo 'grayānasaṃbhāṣā|

sarvāntarāyadoṣaprahāṇameṣāṃ tato bhavati||20||



yo granthato 'rthato vā gāthādvayadhāraṇe prayujyeta|

sa hi daśavidhamanuśaṃsaṃ labhate satvottamo dhīmān||21||



kṛtsnāṃ ca dhātupuṣṭiṃ prāmodyaṃ cottamaṃ maraṇakāle|

janma ca yathābhikāmaṃ jātismaratāṃ ca sarvatra||22||



buddhaiśca samavadhānaṃ tebhyaḥ śravaṇaṃ tathāgrayānasya|

adhimuktiṃ saha buddhyā dvayamukhatāmāśubodhiṃ ca||23||



iti suga[ma]tirakhedavān kṛpāluḥ prathitayaśāḥ suvidhijñatāmupetaḥ|

bhavati sukathiko hi bodhisattvastapati jane kathitairyathaiva sūryaḥ||24||



|| mahāyānasūtrālaṃkāre deśanādhikāro dvādaśaḥ||